जनितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जनितवत् / जनितवद्
जनितवती
जनितवन्ति
सम्बोधन
जनितवत् / जनितवद्
जनितवती
जनितवन्ति
द्वितीया
जनितवत् / जनितवद्
जनितवती
जनितवन्ति
तृतीया
जनितवता
जनितवद्भ्याम्
जनितवद्भिः
चतुर्थी
जनितवते
जनितवद्भ्याम्
जनितवद्भ्यः
पञ्चमी
जनितवतः
जनितवद्भ्याम्
जनितवद्भ्यः
षष्ठी
जनितवतः
जनितवतोः
जनितवताम्
सप्तमी
जनितवति
जनितवतोः
जनितवत्सु
 
एक
द्वि
बहु
प्रथमा
जनितवत् / जनितवद्
जनितवती
जनितवन्ति
सम्बोधन
जनितवत् / जनितवद्
जनितवती
जनितवन्ति
द्वितीया
जनितवत् / जनितवद्
जनितवती
जनितवन्ति
तृतीया
जनितवता
जनितवद्भ्याम्
जनितवद्भिः
चतुर्थी
जनितवते
जनितवद्भ्याम्
जनितवद्भ्यः
पञ्चमी
जनितवतः
जनितवद्भ्याम्
जनितवद्भ्यः
षष्ठी
जनितवतः
जनितवतोः
जनितवताम्
सप्तमी
जनितवति
जनितवतोः
जनितवत्सु


अन्याः