जग्ध शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जग्धम्
जग्धे
जग्धानि
सम्बोधन
जग्ध
जग्धे
जग्धानि
द्वितीया
जग्धम्
जग्धे
जग्धानि
तृतीया
जग्धेन
जग्धाभ्याम्
जग्धैः
चतुर्थी
जग्धाय
जग्धाभ्याम्
जग्धेभ्यः
पञ्चमी
जग्धात् / जग्धाद्
जग्धाभ्याम्
जग्धेभ्यः
षष्ठी
जग्धस्य
जग्धयोः
जग्धानाम्
सप्तमी
जग्धे
जग्धयोः
जग्धेषु
 
एक
द्वि
बहु
प्रथमा
जग्धम्
जग्धे
जग्धानि
सम्बोधन
जग्ध
जग्धे
जग्धानि
द्वितीया
जग्धम्
जग्धे
जग्धानि
तृतीया
जग्धेन
जग्धाभ्याम्
जग्धैः
चतुर्थी
जग्धाय
जग्धाभ्याम्
जग्धेभ्यः
पञ्चमी
जग्धात् / जग्धाद्
जग्धाभ्याम्
जग्धेभ्यः
षष्ठी
जग्धस्य
जग्धयोः
जग्धानाम्
सप्तमी
जग्धे
जग्धयोः
जग्धेषु


अन्याः