छेत्तव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छेत्तव्या
छेत्तव्ये
छेत्तव्याः
सम्बोधन
छेत्तव्ये
छेत्तव्ये
छेत्तव्याः
द्वितीया
छेत्तव्याम्
छेत्तव्ये
छेत्तव्याः
तृतीया
छेत्तव्यया
छेत्तव्याभ्याम्
छेत्तव्याभिः
चतुर्थी
छेत्तव्यायै
छेत्तव्याभ्याम्
छेत्तव्याभ्यः
पञ्चमी
छेत्तव्यायाः
छेत्तव्याभ्याम्
छेत्तव्याभ्यः
षष्ठी
छेत्तव्यायाः
छेत्तव्ययोः
छेत्तव्यानाम्
सप्तमी
छेत्तव्यायाम्
छेत्तव्ययोः
छेत्तव्यासु
 
एक
द्वि
बहु
प्रथमा
छेत्तव्या
छेत्तव्ये
छेत्तव्याः
सम्बोधन
छेत्तव्ये
छेत्तव्ये
छेत्तव्याः
द्वितीया
छेत्तव्याम्
छेत्तव्ये
छेत्तव्याः
तृतीया
छेत्तव्यया
छेत्तव्याभ्याम्
छेत्तव्याभिः
चतुर्थी
छेत्तव्यायै
छेत्तव्याभ्याम्
छेत्तव्याभ्यः
पञ्चमी
छेत्तव्यायाः
छेत्तव्याभ्याम्
छेत्तव्याभ्यः
षष्ठी
छेत्तव्यायाः
छेत्तव्ययोः
छेत्तव्यानाम्
सप्तमी
छेत्तव्यायाम्
छेत्तव्ययोः
छेत्तव्यासु


अन्याः