छत्रिणी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छत्रिणी
छत्रिण्यौ
छत्रिण्यः
सम्बोधन
छत्रिणि
छत्रिण्यौ
छत्रिण्यः
द्वितीया
छत्रिणीम्
छत्रिण्यौ
छत्रिणीः
तृतीया
छत्रिण्या
छत्रिणीभ्याम्
छत्रिणीभिः
चतुर्थी
छत्रिण्यै
छत्रिणीभ्याम्
छत्रिणीभ्यः
पञ्चमी
छत्रिण्याः
छत्रिणीभ्याम्
छत्रिणीभ्यः
षष्ठी
छत्रिण्याः
छत्रिण्योः
छत्रिणीनाम्
सप्तमी
छत्रिण्याम्
छत्रिण्योः
छत्रिणीषु
 
एक
द्वि
बहु
प्रथमा
छत्रिणी
छत्रिण्यौ
छत्रिण्यः
सम्बोधन
छत्रिणि
छत्रिण्यौ
छत्रिण्यः
द्वितीया
छत्रिणीम्
छत्रिण्यौ
छत्रिणीः
तृतीया
छत्रिण्या
छत्रिणीभ्याम्
छत्रिणीभिः
चतुर्थी
छत्रिण्यै
छत्रिणीभ्याम्
छत्रिणीभ्यः
पञ्चमी
छत्रिण्याः
छत्रिणीभ्याम्
छत्रिणीभ्यः
षष्ठी
छत्रिण्याः
छत्रिण्योः
छत्रिणीनाम्
सप्तमी
छत्रिण्याम्
छत्रिण्योः
छत्रिणीषु


अन्याः