च्योतनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
च्योतनीया
च्योतनीये
च्योतनीयाः
सम्बोधन
च्योतनीये
च्योतनीये
च्योतनीयाः
द्वितीया
च्योतनीयाम्
च्योतनीये
च्योतनीयाः
तृतीया
च्योतनीयया
च्योतनीयाभ्याम्
च्योतनीयाभिः
चतुर्थी
च्योतनीयायै
च्योतनीयाभ्याम्
च्योतनीयाभ्यः
पञ्चमी
च्योतनीयायाः
च्योतनीयाभ्याम्
च्योतनीयाभ्यः
षष्ठी
च्योतनीयायाः
च्योतनीययोः
च्योतनीयानाम्
सप्तमी
च्योतनीयायाम्
च्योतनीययोः
च्योतनीयासु
 
एक
द्वि
बहु
प्रथमा
च्योतनीया
च्योतनीये
च्योतनीयाः
सम्बोधन
च्योतनीये
च्योतनीये
च्योतनीयाः
द्वितीया
च्योतनीयाम्
च्योतनीये
च्योतनीयाः
तृतीया
च्योतनीयया
च्योतनीयाभ्याम्
च्योतनीयाभिः
चतुर्थी
च्योतनीयायै
च्योतनीयाभ्याम्
च्योतनीयाभ्यः
पञ्चमी
च्योतनीयायाः
च्योतनीयाभ्याम्
च्योतनीयाभ्यः
षष्ठी
च्योतनीयायाः
च्योतनीययोः
च्योतनीयानाम्
सप्तमी
च्योतनीयायाम्
च्योतनीययोः
च्योतनीयासु


अन्याः