चैत्र शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चैत्रम्
चैत्रे
चैत्राणि
सम्बोधन
चैत्र
चैत्रे
चैत्राणि
द्वितीया
चैत्रम्
चैत्रे
चैत्राणि
तृतीया
चैत्रेण
चैत्राभ्याम्
चैत्रैः
चतुर्थी
चैत्राय
चैत्राभ्याम्
चैत्रेभ्यः
पञ्चमी
चैत्रात् / चैत्राद्
चैत्राभ्याम्
चैत्रेभ्यः
षष्ठी
चैत्रस्य
चैत्रयोः
चैत्राणाम्
सप्तमी
चैत्रे
चैत्रयोः
चैत्रेषु
 
एक
द्वि
बहु
प्रथमा
चैत्रम्
चैत्रे
चैत्राणि
सम्बोधन
चैत्र
चैत्रे
चैत्राणि
द्वितीया
चैत्रम्
चैत्रे
चैत्राणि
तृतीया
चैत्रेण
चैत्राभ्याम्
चैत्रैः
चतुर्थी
चैत्राय
चैत्राभ्याम्
चैत्रेभ्यः
पञ्चमी
चैत्रात् / चैत्राद्
चैत्राभ्याम्
चैत्रेभ्यः
षष्ठी
चैत्रस्य
चैत्रयोः
चैत्राणाम्
सप्तमी
चैत्रे
चैत्रयोः
चैत्रेषु


अन्याः