चैकीर्षती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चैकीर्षती
चैकीर्षत्यौ
चैकीर्षत्यः
सम्बोधन
चैकीर्षति
चैकीर्षत्यौ
चैकीर्षत्यः
द्वितीया
चैकीर्षतीम्
चैकीर्षत्यौ
चैकीर्षतीः
तृतीया
चैकीर्षत्या
चैकीर्षतीभ्याम्
चैकीर्षतीभिः
चतुर्थी
चैकीर्षत्यै
चैकीर्षतीभ्याम्
चैकीर्षतीभ्यः
पञ्चमी
चैकीर्षत्याः
चैकीर्षतीभ्याम्
चैकीर्षतीभ्यः
षष्ठी
चैकीर्षत्याः
चैकीर्षत्योः
चैकीर्षतीनाम्
सप्तमी
चैकीर्षत्याम्
चैकीर्षत्योः
चैकीर्षतीषु
 
एक
द्वि
बहु
प्रथमा
चैकीर्षती
चैकीर्षत्यौ
चैकीर्षत्यः
सम्बोधन
चैकीर्षति
चैकीर्षत्यौ
चैकीर्षत्यः
द्वितीया
चैकीर्षतीम्
चैकीर्षत्यौ
चैकीर्षतीः
तृतीया
चैकीर्षत्या
चैकीर्षतीभ्याम्
चैकीर्षतीभिः
चतुर्थी
चैकीर्षत्यै
चैकीर्षतीभ्याम्
चैकीर्षतीभ्यः
पञ्चमी
चैकीर्षत्याः
चैकीर्षतीभ्याम्
चैकीर्षतीभ्यः
षष्ठी
चैकीर्षत्याः
चैकीर्षत्योः
चैकीर्षतीनाम्
सप्तमी
चैकीर्षत्याम्
चैकीर्षत्योः
चैकीर्षतीषु


अन्याः