चुट्ट् धातुरूपाणि - चुट्टँ अल्पीभावे - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चुट्ट्यते
चुट्ट्येते
चुट्ट्यन्ते
मध्यम
चुट्ट्यसे
चुट्ट्येथे
चुट्ट्यध्वे
उत्तम
चुट्ट्ये
चुट्ट्यावहे
चुट्ट्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चुट्टयाञ्चक्रे / चुट्टयांचक्रे / चुट्टयाम्बभूवे / चुट्टयांबभूवे / चुट्टयामाहे
चुट्टयाञ्चक्राते / चुट्टयांचक्राते / चुट्टयाम्बभूवाते / चुट्टयांबभूवाते / चुट्टयामासाते
चुट्टयाञ्चक्रिरे / चुट्टयांचक्रिरे / चुट्टयाम्बभूविरे / चुट्टयांबभूविरे / चुट्टयामासिरे
मध्यम
चुट्टयाञ्चकृषे / चुट्टयांचकृषे / चुट्टयाम्बभूविषे / चुट्टयांबभूविषे / चुट्टयामासिषे
चुट्टयाञ्चक्राथे / चुट्टयांचक्राथे / चुट्टयाम्बभूवाथे / चुट्टयांबभूवाथे / चुट्टयामासाथे
चुट्टयाञ्चकृढ्वे / चुट्टयांचकृढ्वे / चुट्टयाम्बभूविध्वे / चुट्टयांबभूविध्वे / चुट्टयाम्बभूविढ्वे / चुट्टयांबभूविढ्वे / चुट्टयामासिध्वे
उत्तम
चुट्टयाञ्चक्रे / चुट्टयांचक्रे / चुट्टयाम्बभूवे / चुट्टयांबभूवे / चुट्टयामाहे
चुट्टयाञ्चकृवहे / चुट्टयांचकृवहे / चुट्टयाम्बभूविवहे / चुट्टयांबभूविवहे / चुट्टयामासिवहे
चुट्टयाञ्चकृमहे / चुट्टयांचकृमहे / चुट्टयाम्बभूविमहे / चुट्टयांबभूविमहे / चुट्टयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चुट्टिता / चुट्टयिता
चुट्टितारौ / चुट्टयितारौ
चुट्टितारः / चुट्टयितारः
मध्यम
चुट्टितासे / चुट्टयितासे
चुट्टितासाथे / चुट्टयितासाथे
चुट्टिताध्वे / चुट्टयिताध्वे
उत्तम
चुट्टिताहे / चुट्टयिताहे
चुट्टितास्वहे / चुट्टयितास्वहे
चुट्टितास्महे / चुट्टयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चुट्टिष्यते / चुट्टयिष्यते
चुट्टिष्येते / चुट्टयिष्येते
चुट्टिष्यन्ते / चुट्टयिष्यन्ते
मध्यम
चुट्टिष्यसे / चुट्टयिष्यसे
चुट्टिष्येथे / चुट्टयिष्येथे
चुट्टिष्यध्वे / चुट्टयिष्यध्वे
उत्तम
चुट्टिष्ये / चुट्टयिष्ये
चुट्टिष्यावहे / चुट्टयिष्यावहे
चुट्टिष्यामहे / चुट्टयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चुट्ट्यताम्
चुट्ट्येताम्
चुट्ट्यन्ताम्
मध्यम
चुट्ट्यस्व
चुट्ट्येथाम्
चुट्ट्यध्वम्
उत्तम
चुट्ट्यै
चुट्ट्यावहै
चुट्ट्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचुट्ट्यत
अचुट्ट्येताम्
अचुट्ट्यन्त
मध्यम
अचुट्ट्यथाः
अचुट्ट्येथाम्
अचुट्ट्यध्वम्
उत्तम
अचुट्ट्ये
अचुट्ट्यावहि
अचुट्ट्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चुट्ट्येत
चुट्ट्येयाताम्
चुट्ट्येरन्
मध्यम
चुट्ट्येथाः
चुट्ट्येयाथाम्
चुट्ट्येध्वम्
उत्तम
चुट्ट्येय
चुट्ट्येवहि
चुट्ट्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चुट्टिषीष्ट / चुट्टयिषीष्ट
चुट्टिषीयास्ताम् / चुट्टयिषीयास्ताम्
चुट्टिषीरन् / चुट्टयिषीरन्
मध्यम
चुट्टिषीष्ठाः / चुट्टयिषीष्ठाः
चुट्टिषीयास्थाम् / चुट्टयिषीयास्थाम्
चुट्टिषीध्वम् / चुट्टयिषीढ्वम् / चुट्टयिषीध्वम्
उत्तम
चुट्टिषीय / चुट्टयिषीय
चुट्टिषीवहि / चुट्टयिषीवहि
चुट्टिषीमहि / चुट्टयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचुट्टि
अचुट्टिषाताम् / अचुट्टयिषाताम्
अचुट्टिषत / अचुट्टयिषत
मध्यम
अचुट्टिष्ठाः / अचुट्टयिष्ठाः
अचुट्टिषाथाम् / अचुट्टयिषाथाम्
अचुट्टिढ्वम् / अचुट्टयिढ्वम् / अचुट्टयिध्वम्
उत्तम
अचुट्टिषि / अचुट्टयिषि
अचुट्टिष्वहि / अचुट्टयिष्वहि
अचुट्टिष्महि / अचुट्टयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचुट्टिष्यत / अचुट्टयिष्यत
अचुट्टिष्येताम् / अचुट्टयिष्येताम्
अचुट्टिष्यन्त / अचुट्टयिष्यन्त
मध्यम
अचुट्टिष्यथाः / अचुट्टयिष्यथाः
अचुट्टिष्येथाम् / अचुट्टयिष्येथाम्
अचुट्टिष्यध्वम् / अचुट्टयिष्यध्वम्
उत्तम
अचुट्टिष्ये / अचुट्टयिष्ये
अचुट्टिष्यावहि / अचुट्टयिष्यावहि
अचुट्टिष्यामहि / अचुट्टयिष्यामहि