चिलिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चिलिता
चिलिते
चिलिताः
सम्बोधन
चिलिते
चिलिते
चिलिताः
द्वितीया
चिलिताम्
चिलिते
चिलिताः
तृतीया
चिलितया
चिलिताभ्याम्
चिलिताभिः
चतुर्थी
चिलितायै
चिलिताभ्याम्
चिलिताभ्यः
पञ्चमी
चिलितायाः
चिलिताभ्याम्
चिलिताभ्यः
षष्ठी
चिलितायाः
चिलितयोः
चिलितानाम्
सप्तमी
चिलितायाम्
चिलितयोः
चिलितासु
 
एक
द्वि
बहु
प्रथमा
चिलिता
चिलिते
चिलिताः
सम्बोधन
चिलिते
चिलिते
चिलिताः
द्वितीया
चिलिताम्
चिलिते
चिलिताः
तृतीया
चिलितया
चिलिताभ्याम्
चिलिताभिः
चतुर्थी
चिलितायै
चिलिताभ्याम्
चिलिताभ्यः
पञ्चमी
चिलितायाः
चिलिताभ्याम्
चिलिताभ्यः
षष्ठी
चिलितायाः
चिलितयोः
चिलितानाम्
सप्तमी
चिलितायाम्
चिलितयोः
चिलितासु


अन्याः