चिन्तमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चिन्तमाना
चिन्तमाने
चिन्तमानाः
सम्बोधन
चिन्तमाने
चिन्तमाने
चिन्तमानाः
द्वितीया
चिन्तमानाम्
चिन्तमाने
चिन्तमानाः
तृतीया
चिन्तमानया
चिन्तमानाभ्याम्
चिन्तमानाभिः
चतुर्थी
चिन्तमानायै
चिन्तमानाभ्याम्
चिन्तमानाभ्यः
पञ्चमी
चिन्तमानायाः
चिन्तमानाभ्याम्
चिन्तमानाभ्यः
षष्ठी
चिन्तमानायाः
चिन्तमानयोः
चिन्तमानानाम्
सप्तमी
चिन्तमानायाम्
चिन्तमानयोः
चिन्तमानासु
 
एक
द्वि
बहु
प्रथमा
चिन्तमाना
चिन्तमाने
चिन्तमानाः
सम्बोधन
चिन्तमाने
चिन्तमाने
चिन्तमानाः
द्वितीया
चिन्तमानाम्
चिन्तमाने
चिन्तमानाः
तृतीया
चिन्तमानया
चिन्तमानाभ्याम्
चिन्तमानाभिः
चतुर्थी
चिन्तमानायै
चिन्तमानाभ्याम्
चिन्तमानाभ्यः
पञ्चमी
चिन्तमानायाः
चिन्तमानाभ्याम्
चिन्तमानाभ्यः
षष्ठी
चिन्तमानायाः
चिन्तमानयोः
चिन्तमानानाम्
सप्तमी
चिन्तमानायाम्
चिन्तमानयोः
चिन्तमानासु


अन्याः