चिकीर्षावत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चिकीर्षावान्
चिकीर्षावन्तौ
चिकीर्षावन्तः
सम्बोधन
चिकीर्षावन्
चिकीर्षावन्तौ
चिकीर्षावन्तः
द्वितीया
चिकीर्षावन्तम्
चिकीर्षावन्तौ
चिकीर्षावतः
तृतीया
चिकीर्षावता
चिकीर्षावद्भ्याम्
चिकीर्षावद्भिः
चतुर्थी
चिकीर्षावते
चिकीर्षावद्भ्याम्
चिकीर्षावद्भ्यः
पञ्चमी
चिकीर्षावतः
चिकीर्षावद्भ्याम्
चिकीर्षावद्भ्यः
षष्ठी
चिकीर्षावतः
चिकीर्षावतोः
चिकीर्षावताम्
सप्तमी
चिकीर्षावति
चिकीर्षावतोः
चिकीर्षावत्सु
 
एक
द्वि
बहु
प्रथमा
चिकीर्षावान्
चिकीर्षावन्तौ
चिकीर्षावन्तः
सम्बोधन
चिकीर्षावन्
चिकीर्षावन्तौ
चिकीर्षावन्तः
द्वितीया
चिकीर्षावन्तम्
चिकीर्षावन्तौ
चिकीर्षावतः
तृतीया
चिकीर्षावता
चिकीर्षावद्भ्याम्
चिकीर्षावद्भिः
चतुर्थी
चिकीर्षावते
चिकीर्षावद्भ्याम्
चिकीर्षावद्भ्यः
पञ्चमी
चिकीर्षावतः
चिकीर्षावद्भ्याम्
चिकीर्षावद्भ्यः
षष्ठी
चिकीर्षावतः
चिकीर्षावतोः
चिकीर्षावताम्
सप्तमी
चिकीर्षावति
चिकीर्षावतोः
चिकीर्षावत्सु


अन्याः