चिकित्सितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चिकित्सितवत् / चिकित्सितवद्
चिकित्सितवती
चिकित्सितवन्ति
सम्बोधन
चिकित्सितवत् / चिकित्सितवद्
चिकित्सितवती
चिकित्सितवन्ति
द्वितीया
चिकित्सितवत् / चिकित्सितवद्
चिकित्सितवती
चिकित्सितवन्ति
तृतीया
चिकित्सितवता
चिकित्सितवद्भ्याम्
चिकित्सितवद्भिः
चतुर्थी
चिकित्सितवते
चिकित्सितवद्भ्याम्
चिकित्सितवद्भ्यः
पञ्चमी
चिकित्सितवतः
चिकित्सितवद्भ्याम्
चिकित्सितवद्भ्यः
षष्ठी
चिकित्सितवतः
चिकित्सितवतोः
चिकित्सितवताम्
सप्तमी
चिकित्सितवति
चिकित्सितवतोः
चिकित्सितवत्सु
 
एक
द्वि
बहु
प्रथमा
चिकित्सितवत् / चिकित्सितवद्
चिकित्सितवती
चिकित्सितवन्ति
सम्बोधन
चिकित्सितवत् / चिकित्सितवद्
चिकित्सितवती
चिकित्सितवन्ति
द्वितीया
चिकित्सितवत् / चिकित्सितवद्
चिकित्सितवती
चिकित्सितवन्ति
तृतीया
चिकित्सितवता
चिकित्सितवद्भ्याम्
चिकित्सितवद्भिः
चतुर्थी
चिकित्सितवते
चिकित्सितवद्भ्याम्
चिकित्सितवद्भ्यः
पञ्चमी
चिकित्सितवतः
चिकित्सितवद्भ्याम्
चिकित्सितवद्भ्यः
षष्ठी
चिकित्सितवतः
चिकित्सितवतोः
चिकित्सितवताम्
सप्तमी
चिकित्सितवति
चिकित्सितवतोः
चिकित्सितवत्सु


अन्याः