चारणीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चारणीयम्
चारणीये
चारणीयानि
सम्बोधन
चारणीय
चारणीये
चारणीयानि
द्वितीया
चारणीयम्
चारणीये
चारणीयानि
तृतीया
चारणीयेन
चारणीयाभ्याम्
चारणीयैः
चतुर्थी
चारणीयाय
चारणीयाभ्याम्
चारणीयेभ्यः
पञ्चमी
चारणीयात् / चारणीयाद्
चारणीयाभ्याम्
चारणीयेभ्यः
षष्ठी
चारणीयस्य
चारणीययोः
चारणीयानाम्
सप्तमी
चारणीये
चारणीययोः
चारणीयेषु
 
एक
द्वि
बहु
प्रथमा
चारणीयम्
चारणीये
चारणीयानि
सम्बोधन
चारणीय
चारणीये
चारणीयानि
द्वितीया
चारणीयम्
चारणीये
चारणीयानि
तृतीया
चारणीयेन
चारणीयाभ्याम्
चारणीयैः
चतुर्थी
चारणीयाय
चारणीयाभ्याम्
चारणीयेभ्यः
पञ्चमी
चारणीयात् / चारणीयाद्
चारणीयाभ्याम्
चारणीयेभ्यः
षष्ठी
चारणीयस्य
चारणीययोः
चारणीयानाम्
सप्तमी
चारणीये
चारणीययोः
चारणीयेषु


अन्याः