चायितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चायितव्या
चायितव्ये
चायितव्याः
सम्बोधन
चायितव्ये
चायितव्ये
चायितव्याः
द्वितीया
चायितव्याम्
चायितव्ये
चायितव्याः
तृतीया
चायितव्यया
चायितव्याभ्याम्
चायितव्याभिः
चतुर्थी
चायितव्यायै
चायितव्याभ्याम्
चायितव्याभ्यः
पञ्चमी
चायितव्यायाः
चायितव्याभ्याम्
चायितव्याभ्यः
षष्ठी
चायितव्यायाः
चायितव्ययोः
चायितव्यानाम्
सप्तमी
चायितव्यायाम्
चायितव्ययोः
चायितव्यासु
 
एक
द्वि
बहु
प्रथमा
चायितव्या
चायितव्ये
चायितव्याः
सम्बोधन
चायितव्ये
चायितव्ये
चायितव्याः
द्वितीया
चायितव्याम्
चायितव्ये
चायितव्याः
तृतीया
चायितव्यया
चायितव्याभ्याम्
चायितव्याभिः
चतुर्थी
चायितव्यायै
चायितव्याभ्याम्
चायितव्याभ्यः
पञ्चमी
चायितव्यायाः
चायितव्याभ्याम्
चायितव्याभ्यः
षष्ठी
चायितव्यायाः
चायितव्ययोः
चायितव्यानाम्
सप्तमी
चायितव्यायाम्
चायितव्ययोः
चायितव्यासु


अन्याः