चाययितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चाययितव्या
चाययितव्ये
चाययितव्याः
सम्बोधन
चाययितव्ये
चाययितव्ये
चाययितव्याः
द्वितीया
चाययितव्याम्
चाययितव्ये
चाययितव्याः
तृतीया
चाययितव्यया
चाययितव्याभ्याम्
चाययितव्याभिः
चतुर्थी
चाययितव्यायै
चाययितव्याभ्याम्
चाययितव्याभ्यः
पञ्चमी
चाययितव्यायाः
चाययितव्याभ्याम्
चाययितव्याभ्यः
षष्ठी
चाययितव्यायाः
चाययितव्ययोः
चाययितव्यानाम्
सप्तमी
चाययितव्यायाम्
चाययितव्ययोः
चाययितव्यासु
 
एक
द्वि
बहु
प्रथमा
चाययितव्या
चाययितव्ये
चाययितव्याः
सम्बोधन
चाययितव्ये
चाययितव्ये
चाययितव्याः
द्वितीया
चाययितव्याम्
चाययितव्ये
चाययितव्याः
तृतीया
चाययितव्यया
चाययितव्याभ्याम्
चाययितव्याभिः
चतुर्थी
चाययितव्यायै
चाययितव्याभ्याम्
चाययितव्याभ्यः
पञ्चमी
चाययितव्यायाः
चाययितव्याभ्याम्
चाययितव्याभ्यः
षष्ठी
चाययितव्यायाः
चाययितव्ययोः
चाययितव्यानाम्
सप्तमी
चाययितव्यायाम्
चाययितव्ययोः
चाययितव्यासु


अन्याः