चाययत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चाययत् / चाययद्
चाययन्ती
चाययन्ति
सम्बोधन
चाययत् / चाययद्
चाययन्ती
चाययन्ति
द्वितीया
चाययत् / चाययद्
चाययन्ती
चाययन्ति
तृतीया
चाययता
चाययद्भ्याम्
चाययद्भिः
चतुर्थी
चाययते
चाययद्भ्याम्
चाययद्भ्यः
पञ्चमी
चाययतः
चाययद्भ्याम्
चाययद्भ्यः
षष्ठी
चाययतः
चाययतोः
चाययताम्
सप्तमी
चाययति
चाययतोः
चाययत्सु
 
एक
द्वि
बहु
प्रथमा
चाययत् / चाययद्
चाययन्ती
चाययन्ति
सम्बोधन
चाययत् / चाययद्
चाययन्ती
चाययन्ति
द्वितीया
चाययत् / चाययद्
चाययन्ती
चाययन्ति
तृतीया
चाययता
चाययद्भ्याम्
चाययद्भिः
चतुर्थी
चाययते
चाययद्भ्याम्
चाययद्भ्यः
पञ्चमी
चाययतः
चाययद्भ्याम्
चाययद्भ्यः
षष्ठी
चाययतः
चाययतोः
चाययताम्
सप्तमी
चाययति
चाययतोः
चाययत्सु


अन्याः