चानयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चानयितव्या
चानयितव्ये
चानयितव्याः
सम्बोधन
चानयितव्ये
चानयितव्ये
चानयितव्याः
द्वितीया
चानयितव्याम्
चानयितव्ये
चानयितव्याः
तृतीया
चानयितव्यया
चानयितव्याभ्याम्
चानयितव्याभिः
चतुर्थी
चानयितव्यायै
चानयितव्याभ्याम्
चानयितव्याभ्यः
पञ्चमी
चानयितव्यायाः
चानयितव्याभ्याम्
चानयितव्याभ्यः
षष्ठी
चानयितव्यायाः
चानयितव्ययोः
चानयितव्यानाम्
सप्तमी
चानयितव्यायाम्
चानयितव्ययोः
चानयितव्यासु
 
एक
द्वि
बहु
प्रथमा
चानयितव्या
चानयितव्ये
चानयितव्याः
सम्बोधन
चानयितव्ये
चानयितव्ये
चानयितव्याः
द्वितीया
चानयितव्याम्
चानयितव्ये
चानयितव्याः
तृतीया
चानयितव्यया
चानयितव्याभ्याम्
चानयितव्याभिः
चतुर्थी
चानयितव्यायै
चानयितव्याभ्याम्
चानयितव्याभ्यः
पञ्चमी
चानयितव्यायाः
चानयितव्याभ्याम्
चानयितव्याभ्यः
षष्ठी
चानयितव्यायाः
चानयितव्ययोः
चानयितव्यानाम्
सप्तमी
चानयितव्यायाम्
चानयितव्ययोः
चानयितव्यासु


अन्याः