चातुष्पथिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चातुष्पथिकी
चातुष्पथिक्यौ
चातुष्पथिक्यः
सम्बोधन
चातुष्पथिकि
चातुष्पथिक्यौ
चातुष्पथिक्यः
द्वितीया
चातुष्पथिकीम्
चातुष्पथिक्यौ
चातुष्पथिकीः
तृतीया
चातुष्पथिक्या
चातुष्पथिकीभ्याम्
चातुष्पथिकीभिः
चतुर्थी
चातुष्पथिक्यै
चातुष्पथिकीभ्याम्
चातुष्पथिकीभ्यः
पञ्चमी
चातुष्पथिक्याः
चातुष्पथिकीभ्याम्
चातुष्पथिकीभ्यः
षष्ठी
चातुष्पथिक्याः
चातुष्पथिक्योः
चातुष्पथिकीनाम्
सप्तमी
चातुष्पथिक्याम्
चातुष्पथिक्योः
चातुष्पथिकीषु
 
एक
द्वि
बहु
प्रथमा
चातुष्पथिकी
चातुष्पथिक्यौ
चातुष्पथिक्यः
सम्बोधन
चातुष्पथिकि
चातुष्पथिक्यौ
चातुष्पथिक्यः
द्वितीया
चातुष्पथिकीम्
चातुष्पथिक्यौ
चातुष्पथिकीः
तृतीया
चातुष्पथिक्या
चातुष्पथिकीभ्याम्
चातुष्पथिकीभिः
चतुर्थी
चातुष्पथिक्यै
चातुष्पथिकीभ्याम्
चातुष्पथिकीभ्यः
पञ्चमी
चातुष्पथिक्याः
चातुष्पथिकीभ्याम्
चातुष्पथिकीभ्यः
षष्ठी
चातुष्पथिक्याः
चातुष्पथिक्योः
चातुष्पथिकीनाम्
सप्तमी
चातुष्पथिक्याम्
चातुष्पथिक्योः
चातुष्पथिकीषु


अन्याः