चाक्रवाकेयी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चाक्रवाकेयी
चाक्रवाकेय्यौ
चाक्रवाकेय्यः
सम्बोधन
चाक्रवाकेयि
चाक्रवाकेय्यौ
चाक्रवाकेय्यः
द्वितीया
चाक्रवाकेयीम्
चाक्रवाकेय्यौ
चाक्रवाकेयीः
तृतीया
चाक्रवाकेय्या
चाक्रवाकेयीभ्याम्
चाक्रवाकेयीभिः
चतुर्थी
चाक्रवाकेय्यै
चाक्रवाकेयीभ्याम्
चाक्रवाकेयीभ्यः
पञ्चमी
चाक्रवाकेय्याः
चाक्रवाकेयीभ्याम्
चाक्रवाकेयीभ्यः
षष्ठी
चाक्रवाकेय्याः
चाक्रवाकेय्योः
चाक्रवाकेयीणाम्
सप्तमी
चाक्रवाकेय्याम्
चाक्रवाकेय्योः
चाक्रवाकेयीषु
 
एक
द्वि
बहु
प्रथमा
चाक्रवाकेयी
चाक्रवाकेय्यौ
चाक्रवाकेय्यः
सम्बोधन
चाक्रवाकेयि
चाक्रवाकेय्यौ
चाक्रवाकेय्यः
द्वितीया
चाक्रवाकेयीम्
चाक्रवाकेय्यौ
चाक्रवाकेयीः
तृतीया
चाक्रवाकेय्या
चाक्रवाकेयीभ्याम्
चाक्रवाकेयीभिः
चतुर्थी
चाक्रवाकेय्यै
चाक्रवाकेयीभ्याम्
चाक्रवाकेयीभ्यः
पञ्चमी
चाक्रवाकेय्याः
चाक्रवाकेयीभ्याम्
चाक्रवाकेयीभ्यः
षष्ठी
चाक्रवाकेय्याः
चाक्रवाकेय्योः
चाक्रवाकेयीणाम्
सप्तमी
चाक्रवाकेय्याम्
चाक्रवाकेय्योः
चाक्रवाकेयीषु


अन्याः