चर्विता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चर्विता
चर्विते
चर्विताः
सम्बोधन
चर्विते
चर्विते
चर्विताः
द्वितीया
चर्विताम्
चर्विते
चर्विताः
तृतीया
चर्वितया
चर्विताभ्याम्
चर्विताभिः
चतुर्थी
चर्वितायै
चर्विताभ्याम्
चर्विताभ्यः
पञ्चमी
चर्वितायाः
चर्विताभ्याम्
चर्विताभ्यः
षष्ठी
चर्वितायाः
चर्वितयोः
चर्वितानाम्
सप्तमी
चर्वितायाम्
चर्वितयोः
चर्वितासु
 
एक
द्वि
बहु
प्रथमा
चर्विता
चर्विते
चर्विताः
सम्बोधन
चर्विते
चर्विते
चर्विताः
द्वितीया
चर्विताम्
चर्विते
चर्विताः
तृतीया
चर्वितया
चर्विताभ्याम्
चर्विताभिः
चतुर्थी
चर्वितायै
चर्विताभ्याम्
चर्विताभ्यः
पञ्चमी
चर्वितायाः
चर्विताभ्याम्
चर्विताभ्यः
षष्ठी
चर्वितायाः
चर्वितयोः
चर्वितानाम्
सप्तमी
चर्वितायाम्
चर्वितयोः
चर्वितासु


अन्याः