चरु शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चरुः
चरू
चरवः
सम्बोधन
चरो
चरू
चरवः
द्वितीया
चरुम्
चरू
चरून्
तृतीया
चरुणा
चरुभ्याम्
चरुभिः
चतुर्थी
चरवे
चरुभ्याम्
चरुभ्यः
पञ्चमी
चरोः
चरुभ्याम्
चरुभ्यः
षष्ठी
चरोः
चर्वोः
चरूणाम्
सप्तमी
चरौ
चर्वोः
चरुषु
 
एक
द्वि
बहु
प्रथमा
चरुः
चरू
चरवः
सम्बोधन
चरो
चरू
चरवः
द्वितीया
चरुम्
चरू
चरून्
तृतीया
चरुणा
चरुभ्याम्
चरुभिः
चतुर्थी
चरवे
चरुभ्याम्
चरुभ्यः
पञ्चमी
चरोः
चरुभ्याम्
चरुभ्यः
षष्ठी
चरोः
चर्वोः
चरूणाम्
सप्तमी
चरौ
चर्वोः
चरुषु