चयक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चयकम्
चयके
चयकानि
सम्बोधन
चयक
चयके
चयकानि
द्वितीया
चयकम्
चयके
चयकानि
तृतीया
चयकेन
चयकाभ्याम्
चयकैः
चतुर्थी
चयकाय
चयकाभ्याम्
चयकेभ्यः
पञ्चमी
चयकात् / चयकाद्
चयकाभ्याम्
चयकेभ्यः
षष्ठी
चयकस्य
चयकयोः
चयकानाम्
सप्तमी
चयके
चयकयोः
चयकेषु
 
एक
द्वि
बहु
प्रथमा
चयकम्
चयके
चयकानि
सम्बोधन
चयक
चयके
चयकानि
द्वितीया
चयकम्
चयके
चयकानि
तृतीया
चयकेन
चयकाभ्याम्
चयकैः
चतुर्थी
चयकाय
चयकाभ्याम्
चयकेभ्यः
पञ्चमी
चयकात् / चयकाद्
चयकाभ्याम्
चयकेभ्यः
षष्ठी
चयकस्य
चयकयोः
चयकानाम्
सप्तमी
चयके
चयकयोः
चयकेषु


अन्याः