चम् धातुरूपाणि - चमुँ अदने न मित् १९५१ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चम्यते
चम्येते
चम्यन्ते
मध्यम
चम्यसे
चम्येथे
चम्यध्वे
उत्तम
चम्ये
चम्यावहे
चम्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चेमे
चेमाते
चेमिरे
मध्यम
चेमिषे
चेमाथे
चेमिध्वे
उत्तम
चेमे
चेमिवहे
चेमिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चमिता
चमितारौ
चमितारः
मध्यम
चमितासे
चमितासाथे
चमिताध्वे
उत्तम
चमिताहे
चमितास्वहे
चमितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चमिष्यते
चमिष्येते
चमिष्यन्ते
मध्यम
चमिष्यसे
चमिष्येथे
चमिष्यध्वे
उत्तम
चमिष्ये
चमिष्यावहे
चमिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चम्यताम्
चम्येताम्
चम्यन्ताम्
मध्यम
चम्यस्व
चम्येथाम्
चम्यध्वम्
उत्तम
चम्यै
चम्यावहै
चम्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचम्यत
अचम्येताम्
अचम्यन्त
मध्यम
अचम्यथाः
अचम्येथाम्
अचम्यध्वम्
उत्तम
अचम्ये
अचम्यावहि
अचम्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चम्येत
चम्येयाताम्
चम्येरन्
मध्यम
चम्येथाः
चम्येयाथाम्
चम्येध्वम्
उत्तम
चम्येय
चम्येवहि
चम्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चमिषीष्ट
चमिषीयास्ताम्
चमिषीरन्
मध्यम
चमिषीष्ठाः
चमिषीयास्थाम्
चमिषीध्वम्
उत्तम
चमिषीय
चमिषीवहि
चमिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचमि
अचमिषाताम्
अचमिषत
मध्यम
अचमिष्ठाः
अचमिषाथाम्
अचमिढ्वम्
उत्तम
अचमिषि
अचमिष्वहि
अचमिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचमिष्यत
अचमिष्येताम्
अचमिष्यन्त
मध्यम
अचमिष्यथाः
अचमिष्येथाम्
अचमिष्यध्वम्
उत्तम
अचमिष्ये
अचमिष्यावहि
अचमिष्यामहि