चम्पयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चम्पयितव्या
चम्पयितव्ये
चम्पयितव्याः
सम्बोधन
चम्पयितव्ये
चम्पयितव्ये
चम्पयितव्याः
द्वितीया
चम्पयितव्याम्
चम्पयितव्ये
चम्पयितव्याः
तृतीया
चम्पयितव्यया
चम्पयितव्याभ्याम्
चम्पयितव्याभिः
चतुर्थी
चम्पयितव्यायै
चम्पयितव्याभ्याम्
चम्पयितव्याभ्यः
पञ्चमी
चम्पयितव्यायाः
चम्पयितव्याभ्याम्
चम्पयितव्याभ्यः
षष्ठी
चम्पयितव्यायाः
चम्पयितव्ययोः
चम्पयितव्यानाम्
सप्तमी
चम्पयितव्यायाम्
चम्पयितव्ययोः
चम्पयितव्यासु
 
एक
द्वि
बहु
प्रथमा
चम्पयितव्या
चम्पयितव्ये
चम्पयितव्याः
सम्बोधन
चम्पयितव्ये
चम्पयितव्ये
चम्पयितव्याः
द्वितीया
चम्पयितव्याम्
चम्पयितव्ये
चम्पयितव्याः
तृतीया
चम्पयितव्यया
चम्पयितव्याभ्याम्
चम्पयितव्याभिः
चतुर्थी
चम्पयितव्यायै
चम्पयितव्याभ्याम्
चम्पयितव्याभ्यः
पञ्चमी
चम्पयितव्यायाः
चम्पयितव्याभ्याम्
चम्पयितव्याभ्यः
षष्ठी
चम्पयितव्यायाः
चम्पयितव्ययोः
चम्पयितव्यानाम्
सप्तमी
चम्पयितव्यायाम्
चम्पयितव्ययोः
चम्पयितव्यासु


अन्याः