चन् धातुरूपाणि - चनँ च हिंसार्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चन्यते
चन्येते
चन्यन्ते
मध्यम
चन्यसे
चन्येथे
चन्यध्वे
उत्तम
चन्ये
चन्यावहे
चन्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चेने
चेनाते
चेनिरे
मध्यम
चेनिषे
चेनाथे
चेनिध्वे
उत्तम
चेने
चेनिवहे
चेनिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चनिता
चनितारौ
चनितारः
मध्यम
चनितासे
चनितासाथे
चनिताध्वे
उत्तम
चनिताहे
चनितास्वहे
चनितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चनिष्यते
चनिष्येते
चनिष्यन्ते
मध्यम
चनिष्यसे
चनिष्येथे
चनिष्यध्वे
उत्तम
चनिष्ये
चनिष्यावहे
चनिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चन्यताम्
चन्येताम्
चन्यन्ताम्
मध्यम
चन्यस्व
चन्येथाम्
चन्यध्वम्
उत्तम
चन्यै
चन्यावहै
चन्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचन्यत
अचन्येताम्
अचन्यन्त
मध्यम
अचन्यथाः
अचन्येथाम्
अचन्यध्वम्
उत्तम
अचन्ये
अचन्यावहि
अचन्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चन्येत
चन्येयाताम्
चन्येरन्
मध्यम
चन्येथाः
चन्येयाथाम्
चन्येध्वम्
उत्तम
चन्येय
चन्येवहि
चन्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चनिषीष्ट
चनिषीयास्ताम्
चनिषीरन्
मध्यम
चनिषीष्ठाः
चनिषीयास्थाम्
चनिषीध्वम्
उत्तम
चनिषीय
चनिषीवहि
चनिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचानि
अचनिषाताम्
अचनिषत
मध्यम
अचनिष्ठाः
अचनिषाथाम्
अचनिढ्वम्
उत्तम
अचनिषि
अचनिष्वहि
अचनिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचनिष्यत
अचनिष्येताम्
अचनिष्यन्त
मध्यम
अचनिष्यथाः
अचनिष्येथाम्
अचनिष्यध्वम्
उत्तम
अचनिष्ये
अचनिष्यावहि
अचनिष्यामहि