चन् धातुरूपाणि - चनँ च हिंसार्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चनति
चनतः
चनन्ति
मध्यम
चनसि
चनथः
चनथ
उत्तम
चनामि
चनावः
चनामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चचान
चेनतुः
चेनुः
मध्यम
चेनिथ
चेनथुः
चेन
उत्तम
चचन / चचान
चेनिव
चेनिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चनिता
चनितारौ
चनितारः
मध्यम
चनितासि
चनितास्थः
चनितास्थ
उत्तम
चनितास्मि
चनितास्वः
चनितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चनिष्यति
चनिष्यतः
चनिष्यन्ति
मध्यम
चनिष्यसि
चनिष्यथः
चनिष्यथ
उत्तम
चनिष्यामि
चनिष्यावः
चनिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चनतात् / चनताद् / चनतु
चनताम्
चनन्तु
मध्यम
चनतात् / चनताद् / चन
चनतम्
चनत
उत्तम
चनानि
चनाव
चनाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचनत् / अचनद्
अचनताम्
अचनन्
मध्यम
अचनः
अचनतम्
अचनत
उत्तम
अचनम्
अचनाव
अचनाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चनेत् / चनेद्
चनेताम्
चनेयुः
मध्यम
चनेः
चनेतम्
चनेत
उत्तम
चनेयम्
चनेव
चनेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चन्यात् / चन्याद्
चन्यास्ताम्
चन्यासुः
मध्यम
चन्याः
चन्यास्तम्
चन्यास्त
उत्तम
चन्यासम्
चन्यास्व
चन्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचानीत् / अचानीद् / अचनीत् / अचनीद्
अचानिष्टाम् / अचनिष्टाम्
अचानिषुः / अचनिषुः
मध्यम
अचानीः / अचनीः
अचानिष्टम् / अचनिष्टम्
अचानिष्ट / अचनिष्ट
उत्तम
अचानिषम् / अचनिषम्
अचानिष्व / अचनिष्व
अचानिष्म / अचनिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचनिष्यत् / अचनिष्यद्
अचनिष्यताम्
अचनिष्यन्
मध्यम
अचनिष्यः
अचनिष्यतम्
अचनिष्यत
उत्तम
अचनिष्यम्
अचनिष्याव
अचनिष्याम