चन्दितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चन्दितवत् / चन्दितवद्
चन्दितवती
चन्दितवन्ति
सम्बोधन
चन्दितवत् / चन्दितवद्
चन्दितवती
चन्दितवन्ति
द्वितीया
चन्दितवत् / चन्दितवद्
चन्दितवती
चन्दितवन्ति
तृतीया
चन्दितवता
चन्दितवद्भ्याम्
चन्दितवद्भिः
चतुर्थी
चन्दितवते
चन्दितवद्भ्याम्
चन्दितवद्भ्यः
पञ्चमी
चन्दितवतः
चन्दितवद्भ्याम्
चन्दितवद्भ्यः
षष्ठी
चन्दितवतः
चन्दितवतोः
चन्दितवताम्
सप्तमी
चन्दितवति
चन्दितवतोः
चन्दितवत्सु
 
एक
द्वि
बहु
प्रथमा
चन्दितवत् / चन्दितवद्
चन्दितवती
चन्दितवन्ति
सम्बोधन
चन्दितवत् / चन्दितवद्
चन्दितवती
चन्दितवन्ति
द्वितीया
चन्दितवत् / चन्दितवद्
चन्दितवती
चन्दितवन्ति
तृतीया
चन्दितवता
चन्दितवद्भ्याम्
चन्दितवद्भिः
चतुर्थी
चन्दितवते
चन्दितवद्भ्याम्
चन्दितवद्भ्यः
पञ्चमी
चन्दितवतः
चन्दितवद्भ्याम्
चन्दितवद्भ्यः
षष्ठी
चन्दितवतः
चन्दितवतोः
चन्दितवताम्
सप्तमी
चन्दितवति
चन्दितवतोः
चन्दितवत्सु


अन्याः