चतुर्दशी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चतुर्दशी
चतुर्दश्यौ
चतुर्दश्यः
सम्बोधन
चतुर्दशि
चतुर्दश्यौ
चतुर्दश्यः
द्वितीया
चतुर्दशीम्
चतुर्दश्यौ
चतुर्दशीः
तृतीया
चतुर्दश्या
चतुर्दशीभ्याम्
चतुर्दशीभिः
चतुर्थी
चतुर्दश्यै
चतुर्दशीभ्याम्
चतुर्दशीभ्यः
पञ्चमी
चतुर्दश्याः
चतुर्दशीभ्याम्
चतुर्दशीभ्यः
षष्ठी
चतुर्दश्याः
चतुर्दश्योः
चतुर्दशीनाम्
सप्तमी
चतुर्दश्याम्
चतुर्दश्योः
चतुर्दशीषु
 
एक
द्वि
बहु
प्रथमा
चतुर्दशी
चतुर्दश्यौ
चतुर्दश्यः
सम्बोधन
चतुर्दशि
चतुर्दश्यौ
चतुर्दश्यः
द्वितीया
चतुर्दशीम्
चतुर्दश्यौ
चतुर्दशीः
तृतीया
चतुर्दश्या
चतुर्दशीभ्याम्
चतुर्दशीभिः
चतुर्थी
चतुर्दश्यै
चतुर्दशीभ्याम्
चतुर्दशीभ्यः
पञ्चमी
चतुर्दश्याः
चतुर्दशीभ्याम्
चतुर्दशीभ्यः
षष्ठी
चतुर्दश्याः
चतुर्दश्योः
चतुर्दशीनाम्
सप्तमी
चतुर्दश्याम्
चतुर्दश्योः
चतुर्दशीषु


अन्याः