चण् धातुरूपाणि - चणँ गतौ दाने च - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चण्यते
चण्येते
चण्यन्ते
मध्यम
चण्यसे
चण्येथे
चण्यध्वे
उत्तम
चण्ये
चण्यावहे
चण्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चेणे
चेणाते
चेणिरे
मध्यम
चेणिषे
चेणाथे
चेणिध्वे
उत्तम
चेणे
चेणिवहे
चेणिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चणिता
चणितारौ
चणितारः
मध्यम
चणितासे
चणितासाथे
चणिताध्वे
उत्तम
चणिताहे
चणितास्वहे
चणितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चणिष्यते
चणिष्येते
चणिष्यन्ते
मध्यम
चणिष्यसे
चणिष्येथे
चणिष्यध्वे
उत्तम
चणिष्ये
चणिष्यावहे
चणिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चण्यताम्
चण्येताम्
चण्यन्ताम्
मध्यम
चण्यस्व
चण्येथाम्
चण्यध्वम्
उत्तम
चण्यै
चण्यावहै
चण्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचण्यत
अचण्येताम्
अचण्यन्त
मध्यम
अचण्यथाः
अचण्येथाम्
अचण्यध्वम्
उत्तम
अचण्ये
अचण्यावहि
अचण्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चण्येत
चण्येयाताम्
चण्येरन्
मध्यम
चण्येथाः
चण्येयाथाम्
चण्येध्वम्
उत्तम
चण्येय
चण्येवहि
चण्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चणिषीष्ट
चणिषीयास्ताम्
चणिषीरन्
मध्यम
चणिषीष्ठाः
चणिषीयास्थाम्
चणिषीध्वम्
उत्तम
चणिषीय
चणिषीवहि
चणिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचाणि
अचणिषाताम्
अचणिषत
मध्यम
अचणिष्ठाः
अचणिषाथाम्
अचणिढ्वम्
उत्तम
अचणिषि
अचणिष्वहि
अचणिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचणिष्यत
अचणिष्येताम्
अचणिष्यन्त
मध्यम
अचणिष्यथाः
अचणिष्येथाम्
अचणिष्यध्वम्
उत्तम
अचणिष्ये
अचणिष्यावहि
अचणिष्यामहि