चण् धातुरूपाणि - चणँ गतौ दाने च - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चणति
चणतः
चणन्ति
मध्यम
चणसि
चणथः
चणथ
उत्तम
चणामि
चणावः
चणामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चचाण
चेणतुः
चेणुः
मध्यम
चेणिथ
चेणथुः
चेण
उत्तम
चचण / चचाण
चेणिव
चेणिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चणिता
चणितारौ
चणितारः
मध्यम
चणितासि
चणितास्थः
चणितास्थ
उत्तम
चणितास्मि
चणितास्वः
चणितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चणिष्यति
चणिष्यतः
चणिष्यन्ति
मध्यम
चणिष्यसि
चणिष्यथः
चणिष्यथ
उत्तम
चणिष्यामि
चणिष्यावः
चणिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चणतात् / चणताद् / चणतु
चणताम्
चणन्तु
मध्यम
चणतात् / चणताद् / चण
चणतम्
चणत
उत्तम
चणानि
चणाव
चणाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचणत् / अचणद्
अचणताम्
अचणन्
मध्यम
अचणः
अचणतम्
अचणत
उत्तम
अचणम्
अचणाव
अचणाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चणेत् / चणेद्
चणेताम्
चणेयुः
मध्यम
चणेः
चणेतम्
चणेत
उत्तम
चणेयम्
चणेव
चणेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चण्यात् / चण्याद्
चण्यास्ताम्
चण्यासुः
मध्यम
चण्याः
चण्यास्तम्
चण्यास्त
उत्तम
चण्यासम्
चण्यास्व
चण्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचाणीत् / अचाणीद् / अचणीत् / अचणीद्
अचाणिष्टाम् / अचणिष्टाम्
अचाणिषुः / अचणिषुः
मध्यम
अचाणीः / अचणीः
अचाणिष्टम् / अचणिष्टम्
अचाणिष्ट / अचणिष्ट
उत्तम
अचाणिषम् / अचणिषम्
अचाणिष्व / अचणिष्व
अचाणिष्म / अचणिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचणिष्यत् / अचणिष्यद्
अचणिष्यताम्
अचणिष्यन्
मध्यम
अचणिष्यः
अचणिष्यतम्
अचणिष्यत
उत्तम
अचणिष्यम्
अचणिष्याव
अचणिष्याम