चण्ड् धातुरूपाणि - चण्डँ कोपे - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चण्डयति
चण्डयतः
चण्डयन्ति
मध्यम
चण्डयसि
चण्डयथः
चण्डयथ
उत्तम
चण्डयामि
चण्डयावः
चण्डयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चण्डयते
चण्डयेते
चण्डयन्ते
मध्यम
चण्डयसे
चण्डयेथे
चण्डयध्वे
उत्तम
चण्डये
चण्डयावहे
चण्डयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चण्डयाञ्चकार / चण्डयांचकार / चण्डयाम्बभूव / चण्डयांबभूव / चण्डयामास
चण्डयाञ्चक्रतुः / चण्डयांचक्रतुः / चण्डयाम्बभूवतुः / चण्डयांबभूवतुः / चण्डयामासतुः
चण्डयाञ्चक्रुः / चण्डयांचक्रुः / चण्डयाम्बभूवुः / चण्डयांबभूवुः / चण्डयामासुः
मध्यम
चण्डयाञ्चकर्थ / चण्डयांचकर्थ / चण्डयाम्बभूविथ / चण्डयांबभूविथ / चण्डयामासिथ
चण्डयाञ्चक्रथुः / चण्डयांचक्रथुः / चण्डयाम्बभूवथुः / चण्डयांबभूवथुः / चण्डयामासथुः
चण्डयाञ्चक्र / चण्डयांचक्र / चण्डयाम्बभूव / चण्डयांबभूव / चण्डयामास
उत्तम
चण्डयाञ्चकर / चण्डयांचकर / चण्डयाञ्चकार / चण्डयांचकार / चण्डयाम्बभूव / चण्डयांबभूव / चण्डयामास
चण्डयाञ्चकृव / चण्डयांचकृव / चण्डयाम्बभूविव / चण्डयांबभूविव / चण्डयामासिव
चण्डयाञ्चकृम / चण्डयांचकृम / चण्डयाम्बभूविम / चण्डयांबभूविम / चण्डयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चण्डयाञ्चक्रे / चण्डयांचक्रे / चण्डयाम्बभूव / चण्डयांबभूव / चण्डयामास
चण्डयाञ्चक्राते / चण्डयांचक्राते / चण्डयाम्बभूवतुः / चण्डयांबभूवतुः / चण्डयामासतुः
चण्डयाञ्चक्रिरे / चण्डयांचक्रिरे / चण्डयाम्बभूवुः / चण्डयांबभूवुः / चण्डयामासुः
मध्यम
चण्डयाञ्चकृषे / चण्डयांचकृषे / चण्डयाम्बभूविथ / चण्डयांबभूविथ / चण्डयामासिथ
चण्डयाञ्चक्राथे / चण्डयांचक्राथे / चण्डयाम्बभूवथुः / चण्डयांबभूवथुः / चण्डयामासथुः
चण्डयाञ्चकृढ्वे / चण्डयांचकृढ्वे / चण्डयाम्बभूव / चण्डयांबभूव / चण्डयामास
उत्तम
चण्डयाञ्चक्रे / चण्डयांचक्रे / चण्डयाम्बभूव / चण्डयांबभूव / चण्डयामास
चण्डयाञ्चकृवहे / चण्डयांचकृवहे / चण्डयाम्बभूविव / चण्डयांबभूविव / चण्डयामासिव
चण्डयाञ्चकृमहे / चण्डयांचकृमहे / चण्डयाम्बभूविम / चण्डयांबभूविम / चण्डयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चण्डयिता
चण्डयितारौ
चण्डयितारः
मध्यम
चण्डयितासि
चण्डयितास्थः
चण्डयितास्थ
उत्तम
चण्डयितास्मि
चण्डयितास्वः
चण्डयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चण्डयिता
चण्डयितारौ
चण्डयितारः
मध्यम
चण्डयितासे
चण्डयितासाथे
चण्डयिताध्वे
उत्तम
चण्डयिताहे
चण्डयितास्वहे
चण्डयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चण्डयिष्यति
चण्डयिष्यतः
चण्डयिष्यन्ति
मध्यम
चण्डयिष्यसि
चण्डयिष्यथः
चण्डयिष्यथ
उत्तम
चण्डयिष्यामि
चण्डयिष्यावः
चण्डयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चण्डयिष्यते
चण्डयिष्येते
चण्डयिष्यन्ते
मध्यम
चण्डयिष्यसे
चण्डयिष्येथे
चण्डयिष्यध्वे
उत्तम
चण्डयिष्ये
चण्डयिष्यावहे
चण्डयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चण्डयतात् / चण्डयताद् / चण्डयतु
चण्डयताम्
चण्डयन्तु
मध्यम
चण्डयतात् / चण्डयताद् / चण्डय
चण्डयतम्
चण्डयत
उत्तम
चण्डयानि
चण्डयाव
चण्डयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चण्डयताम्
चण्डयेताम्
चण्डयन्ताम्
मध्यम
चण्डयस्व
चण्डयेथाम्
चण्डयध्वम्
उत्तम
चण्डयै
चण्डयावहै
चण्डयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचण्डयत् / अचण्डयद्
अचण्डयताम्
अचण्डयन्
मध्यम
अचण्डयः
अचण्डयतम्
अचण्डयत
उत्तम
अचण्डयम्
अचण्डयाव
अचण्डयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचण्डयत
अचण्डयेताम्
अचण्डयन्त
मध्यम
अचण्डयथाः
अचण्डयेथाम्
अचण्डयध्वम्
उत्तम
अचण्डये
अचण्डयावहि
अचण्डयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चण्डयेत् / चण्डयेद्
चण्डयेताम्
चण्डयेयुः
मध्यम
चण्डयेः
चण्डयेतम्
चण्डयेत
उत्तम
चण्डयेयम्
चण्डयेव
चण्डयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चण्डयेत
चण्डयेयाताम्
चण्डयेरन्
मध्यम
चण्डयेथाः
चण्डयेयाथाम्
चण्डयेध्वम्
उत्तम
चण्डयेय
चण्डयेवहि
चण्डयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चण्ड्यात् / चण्ड्याद्
चण्ड्यास्ताम्
चण्ड्यासुः
मध्यम
चण्ड्याः
चण्ड्यास्तम्
चण्ड्यास्त
उत्तम
चण्ड्यासम्
चण्ड्यास्व
चण्ड्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चण्डयिषीष्ट
चण्डयिषीयास्ताम्
चण्डयिषीरन्
मध्यम
चण्डयिषीष्ठाः
चण्डयिषीयास्थाम्
चण्डयिषीढ्वम् / चण्डयिषीध्वम्
उत्तम
चण्डयिषीय
चण्डयिषीवहि
चण्डयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचचण्डत् / अचचण्डद्
अचचण्डताम्
अचचण्डन्
मध्यम
अचचण्डः
अचचण्डतम्
अचचण्डत
उत्तम
अचचण्डम्
अचचण्डाव
अचचण्डाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचचण्डत
अचचण्डेताम्
अचचण्डन्त
मध्यम
अचचण्डथाः
अचचण्डेथाम्
अचचण्डध्वम्
उत्तम
अचचण्डे
अचचण्डावहि
अचचण्डामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचण्डयिष्यत् / अचण्डयिष्यद्
अचण्डयिष्यताम्
अचण्डयिष्यन्
मध्यम
अचण्डयिष्यः
अचण्डयिष्यतम्
अचण्डयिष्यत
उत्तम
अचण्डयिष्यम्
अचण्डयिष्याव
अचण्डयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचण्डयिष्यत
अचण्डयिष्येताम्
अचण्डयिष्यन्त
मध्यम
अचण्डयिष्यथाः
अचण्डयिष्येथाम्
अचण्डयिष्यध्वम्
उत्तम
अचण्डयिष्ये
अचण्डयिष्यावहि
अचण्डयिष्यामहि