चण्डिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चण्डिता
चण्डिते
चण्डिताः
सम्बोधन
चण्डिते
चण्डिते
चण्डिताः
द्वितीया
चण्डिताम्
चण्डिते
चण्डिताः
तृतीया
चण्डितया
चण्डिताभ्याम्
चण्डिताभिः
चतुर्थी
चण्डितायै
चण्डिताभ्याम्
चण्डिताभ्यः
पञ्चमी
चण्डितायाः
चण्डिताभ्याम्
चण्डिताभ्यः
षष्ठी
चण्डितायाः
चण्डितयोः
चण्डितानाम्
सप्तमी
चण्डितायाम्
चण्डितयोः
चण्डितासु
 
एक
द्वि
बहु
प्रथमा
चण्डिता
चण्डिते
चण्डिताः
सम्बोधन
चण्डिते
चण्डिते
चण्डिताः
द्वितीया
चण्डिताम्
चण्डिते
चण्डिताः
तृतीया
चण्डितया
चण्डिताभ्याम्
चण्डिताभिः
चतुर्थी
चण्डितायै
चण्डिताभ्याम्
चण्डिताभ्यः
पञ्चमी
चण्डितायाः
चण्डिताभ्याम्
चण्डिताभ्यः
षष्ठी
चण्डितायाः
चण्डितयोः
चण्डितानाम्
सप्तमी
चण्डितायाम्
चण्डितयोः
चण्डितासु


अन्याः