चणिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चणिता
चणिते
चणिताः
सम्बोधन
चणिते
चणिते
चणिताः
द्वितीया
चणिताम्
चणिते
चणिताः
तृतीया
चणितया
चणिताभ्याम्
चणिताभिः
चतुर्थी
चणितायै
चणिताभ्याम्
चणिताभ्यः
पञ्चमी
चणितायाः
चणिताभ्याम्
चणिताभ्यः
षष्ठी
चणितायाः
चणितयोः
चणितानाम्
सप्तमी
चणितायाम्
चणितयोः
चणितासु
 
एक
द्वि
बहु
प्रथमा
चणिता
चणिते
चणिताः
सम्बोधन
चणिते
चणिते
चणिताः
द्वितीया
चणिताम्
चणिते
चणिताः
तृतीया
चणितया
चणिताभ्याम्
चणिताभिः
चतुर्थी
चणितायै
चणिताभ्याम्
चणिताभ्यः
पञ्चमी
चणितायाः
चणिताभ्याम्
चणिताभ्यः
षष्ठी
चणितायाः
चणितयोः
चणितानाम्
सप्तमी
चणितायाम्
चणितयोः
चणितासु


अन्याः