चणितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चणितव्या
चणितव्ये
चणितव्याः
सम्बोधन
चणितव्ये
चणितव्ये
चणितव्याः
द्वितीया
चणितव्याम्
चणितव्ये
चणितव्याः
तृतीया
चणितव्यया
चणितव्याभ्याम्
चणितव्याभिः
चतुर्थी
चणितव्यायै
चणितव्याभ्याम्
चणितव्याभ्यः
पञ्चमी
चणितव्यायाः
चणितव्याभ्याम्
चणितव्याभ्यः
षष्ठी
चणितव्यायाः
चणितव्ययोः
चणितव्यानाम्
सप्तमी
चणितव्यायाम्
चणितव्ययोः
चणितव्यासु
 
एक
द्वि
बहु
प्रथमा
चणितव्या
चणितव्ये
चणितव्याः
सम्बोधन
चणितव्ये
चणितव्ये
चणितव्याः
द्वितीया
चणितव्याम्
चणितव्ये
चणितव्याः
तृतीया
चणितव्यया
चणितव्याभ्याम्
चणितव्याभिः
चतुर्थी
चणितव्यायै
चणितव्याभ्याम्
चणितव्याभ्यः
पञ्चमी
चणितव्यायाः
चणितव्याभ्याम्
चणितव्याभ्यः
षष्ठी
चणितव्यायाः
चणितव्ययोः
चणितव्यानाम्
सप्तमी
चणितव्यायाम्
चणितव्ययोः
चणितव्यासु


अन्याः