चञ्च् धातुरूपाणि - चञ्चुँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चच्यते
चच्येते
चच्यन्ते
मध्यम
चच्यसे
चच्येथे
चच्यध्वे
उत्तम
चच्ये
चच्यावहे
चच्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चचञ्चे
चचञ्चाते
चचञ्चिरे
मध्यम
चचञ्चिषे
चचञ्चाथे
चचञ्चिध्वे
उत्तम
चचञ्चे
चचञ्चिवहे
चचञ्चिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चञ्चिता
चञ्चितारौ
चञ्चितारः
मध्यम
चञ्चितासे
चञ्चितासाथे
चञ्चिताध्वे
उत्तम
चञ्चिताहे
चञ्चितास्वहे
चञ्चितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चञ्चिष्यते
चञ्चिष्येते
चञ्चिष्यन्ते
मध्यम
चञ्चिष्यसे
चञ्चिष्येथे
चञ्चिष्यध्वे
उत्तम
चञ्चिष्ये
चञ्चिष्यावहे
चञ्चिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चच्यताम्
चच्येताम्
चच्यन्ताम्
मध्यम
चच्यस्व
चच्येथाम्
चच्यध्वम्
उत्तम
चच्यै
चच्यावहै
चच्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचच्यत
अचच्येताम्
अचच्यन्त
मध्यम
अचच्यथाः
अचच्येथाम्
अचच्यध्वम्
उत्तम
अचच्ये
अचच्यावहि
अचच्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चच्येत
चच्येयाताम्
चच्येरन्
मध्यम
चच्येथाः
चच्येयाथाम्
चच्येध्वम्
उत्तम
चच्येय
चच्येवहि
चच्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चञ्चिषीष्ट
चञ्चिषीयास्ताम्
चञ्चिषीरन्
मध्यम
चञ्चिषीष्ठाः
चञ्चिषीयास्थाम्
चञ्चिषीध्वम्
उत्तम
चञ्चिषीय
चञ्चिषीवहि
चञ्चिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचञ्चि
अचञ्चिषाताम्
अचञ्चिषत
मध्यम
अचञ्चिष्ठाः
अचञ्चिषाथाम्
अचञ्चिढ्वम्
उत्तम
अचञ्चिषि
अचञ्चिष्वहि
अचञ्चिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचञ्चिष्यत
अचञ्चिष्येताम्
अचञ्चिष्यन्त
मध्यम
अचञ्चिष्यथाः
अचञ्चिष्येथाम्
अचञ्चिष्यध्वम्
उत्तम
अचञ्चिष्ये
अचञ्चिष्यावहि
अचञ्चिष्यामहि