चञ्च् धातुरूपाणि - चञ्चुँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चञ्चति
चञ्चतः
चञ्चन्ति
मध्यम
चञ्चसि
चञ्चथः
चञ्चथ
उत्तम
चञ्चामि
चञ्चावः
चञ्चामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चचञ्च
चचञ्चतुः
चचञ्चुः
मध्यम
चचञ्चिथ
चचञ्चथुः
चचञ्च
उत्तम
चचञ्च
चचञ्चिव
चचञ्चिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चञ्चिता
चञ्चितारौ
चञ्चितारः
मध्यम
चञ्चितासि
चञ्चितास्थः
चञ्चितास्थ
उत्तम
चञ्चितास्मि
चञ्चितास्वः
चञ्चितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चञ्चिष्यति
चञ्चिष्यतः
चञ्चिष्यन्ति
मध्यम
चञ्चिष्यसि
चञ्चिष्यथः
चञ्चिष्यथ
उत्तम
चञ्चिष्यामि
चञ्चिष्यावः
चञ्चिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चञ्चतात् / चञ्चताद् / चञ्चतु
चञ्चताम्
चञ्चन्तु
मध्यम
चञ्चतात् / चञ्चताद् / चञ्च
चञ्चतम्
चञ्चत
उत्तम
चञ्चानि
चञ्चाव
चञ्चाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचञ्चत् / अचञ्चद्
अचञ्चताम्
अचञ्चन्
मध्यम
अचञ्चः
अचञ्चतम्
अचञ्चत
उत्तम
अचञ्चम्
अचञ्चाव
अचञ्चाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चञ्चेत् / चञ्चेद्
चञ्चेताम्
चञ्चेयुः
मध्यम
चञ्चेः
चञ्चेतम्
चञ्चेत
उत्तम
चञ्चेयम्
चञ्चेव
चञ्चेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चच्यात् / चच्याद्
चच्यास्ताम्
चच्यासुः
मध्यम
चच्याः
चच्यास्तम्
चच्यास्त
उत्तम
चच्यासम्
चच्यास्व
चच्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचञ्चीत् / अचञ्चीद्
अचञ्चिष्टाम्
अचञ्चिषुः
मध्यम
अचञ्चीः
अचञ्चिष्टम्
अचञ्चिष्ट
उत्तम
अचञ्चिषम्
अचञ्चिष्व
अचञ्चिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचञ्चिष्यत् / अचञ्चिष्यद्
अचञ्चिष्यताम्
अचञ्चिष्यन्
मध्यम
अचञ्चिष्यः
अचञ्चिष्यतम्
अचञ्चिष्यत
उत्तम
अचञ्चिष्यम्
अचञ्चिष्याव
अचञ्चिष्याम