चञ्चितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चञ्चितव्या
चञ्चितव्ये
चञ्चितव्याः
सम्बोधन
चञ्चितव्ये
चञ्चितव्ये
चञ्चितव्याः
द्वितीया
चञ्चितव्याम्
चञ्चितव्ये
चञ्चितव्याः
तृतीया
चञ्चितव्यया
चञ्चितव्याभ्याम्
चञ्चितव्याभिः
चतुर्थी
चञ्चितव्यायै
चञ्चितव्याभ्याम्
चञ्चितव्याभ्यः
पञ्चमी
चञ्चितव्यायाः
चञ्चितव्याभ्याम्
चञ्चितव्याभ्यः
षष्ठी
चञ्चितव्यायाः
चञ्चितव्ययोः
चञ्चितव्यानाम्
सप्तमी
चञ्चितव्यायाम्
चञ्चितव्ययोः
चञ्चितव्यासु
 
एक
द्वि
बहु
प्रथमा
चञ्चितव्या
चञ्चितव्ये
चञ्चितव्याः
सम्बोधन
चञ्चितव्ये
चञ्चितव्ये
चञ्चितव्याः
द्वितीया
चञ्चितव्याम्
चञ्चितव्ये
चञ्चितव्याः
तृतीया
चञ्चितव्यया
चञ्चितव्याभ्याम्
चञ्चितव्याभिः
चतुर्थी
चञ्चितव्यायै
चञ्चितव्याभ्याम्
चञ्चितव्याभ्यः
पञ्चमी
चञ्चितव्यायाः
चञ्चितव्याभ्याम्
चञ्चितव्याभ्यः
षष्ठी
चञ्चितव्यायाः
चञ्चितव्ययोः
चञ्चितव्यानाम्
सप्तमी
चञ्चितव्यायाम्
चञ्चितव्ययोः
चञ्चितव्यासु


अन्याः