चक् + णिच् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चाक्यते
चाक्येते
चाक्यन्ते
मध्यम
चाक्यसे
चाक्येथे
चाक्यध्वे
उत्तम
चाक्ये
चाक्यावहे
चाक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चाकयाञ्चक्रे / चाकयांचक्रे / चाकयाम्बभूवे / चाकयांबभूवे / चाकयामाहे
चाकयाञ्चक्राते / चाकयांचक्राते / चाकयाम्बभूवाते / चाकयांबभूवाते / चाकयामासाते
चाकयाञ्चक्रिरे / चाकयांचक्रिरे / चाकयाम्बभूविरे / चाकयांबभूविरे / चाकयामासिरे
मध्यम
चाकयाञ्चकृषे / चाकयांचकृषे / चाकयाम्बभूविषे / चाकयांबभूविषे / चाकयामासिषे
चाकयाञ्चक्राथे / चाकयांचक्राथे / चाकयाम्बभूवाथे / चाकयांबभूवाथे / चाकयामासाथे
चाकयाञ्चकृढ्वे / चाकयांचकृढ्वे / चाकयाम्बभूविध्वे / चाकयांबभूविध्वे / चाकयाम्बभूविढ्वे / चाकयांबभूविढ्वे / चाकयामासिध्वे
उत्तम
चाकयाञ्चक्रे / चाकयांचक्रे / चाकयाम्बभूवे / चाकयांबभूवे / चाकयामाहे
चाकयाञ्चकृवहे / चाकयांचकृवहे / चाकयाम्बभूविवहे / चाकयांबभूविवहे / चाकयामासिवहे
चाकयाञ्चकृमहे / चाकयांचकृमहे / चाकयाम्बभूविमहे / चाकयांबभूविमहे / चाकयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चाकिता / चाकयिता
चाकितारौ / चाकयितारौ
चाकितारः / चाकयितारः
मध्यम
चाकितासे / चाकयितासे
चाकितासाथे / चाकयितासाथे
चाकिताध्वे / चाकयिताध्वे
उत्तम
चाकिताहे / चाकयिताहे
चाकितास्वहे / चाकयितास्वहे
चाकितास्महे / चाकयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चाकिष्यते / चाकयिष्यते
चाकिष्येते / चाकयिष्येते
चाकिष्यन्ते / चाकयिष्यन्ते
मध्यम
चाकिष्यसे / चाकयिष्यसे
चाकिष्येथे / चाकयिष्येथे
चाकिष्यध्वे / चाकयिष्यध्वे
उत्तम
चाकिष्ये / चाकयिष्ये
चाकिष्यावहे / चाकयिष्यावहे
चाकिष्यामहे / चाकयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चाक्यताम्
चाक्येताम्
चाक्यन्ताम्
मध्यम
चाक्यस्व
चाक्येथाम्
चाक्यध्वम्
उत्तम
चाक्यै
चाक्यावहै
चाक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचाक्यत
अचाक्येताम्
अचाक्यन्त
मध्यम
अचाक्यथाः
अचाक्येथाम्
अचाक्यध्वम्
उत्तम
अचाक्ये
अचाक्यावहि
अचाक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चाक्येत
चाक्येयाताम्
चाक्येरन्
मध्यम
चाक्येथाः
चाक्येयाथाम्
चाक्येध्वम्
उत्तम
चाक्येय
चाक्येवहि
चाक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चाकिषीष्ट / चाकयिषीष्ट
चाकिषीयास्ताम् / चाकयिषीयास्ताम्
चाकिषीरन् / चाकयिषीरन्
मध्यम
चाकिषीष्ठाः / चाकयिषीष्ठाः
चाकिषीयास्थाम् / चाकयिषीयास्थाम्
चाकिषीध्वम् / चाकयिषीढ्वम् / चाकयिषीध्वम्
उत्तम
चाकिषीय / चाकयिषीय
चाकिषीवहि / चाकयिषीवहि
चाकिषीमहि / चाकयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचाकि
अचाकिषाताम् / अचाकयिषाताम्
अचाकिषत / अचाकयिषत
मध्यम
अचाकिष्ठाः / अचाकयिष्ठाः
अचाकिषाथाम् / अचाकयिषाथाम्
अचाकिढ्वम् / अचाकयिढ्वम् / अचाकयिध्वम्
उत्तम
अचाकिषि / अचाकयिषि
अचाकिष्वहि / अचाकयिष्वहि
अचाकिष्महि / अचाकयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचाकिष्यत / अचाकयिष्यत
अचाकिष्येताम् / अचाकयिष्येताम्
अचाकिष्यन्त / अचाकयिष्यन्त
मध्यम
अचाकिष्यथाः / अचाकयिष्यथाः
अचाकिष्येथाम् / अचाकयिष्येथाम्
अचाकिष्यध्वम् / अचाकयिष्यध्वम्
उत्तम
अचाकिष्ये / अचाकयिष्ये
अचाकिष्यावहि / अचाकयिष्यावहि
अचाकिष्यामहि / अचाकयिष्यामहि