चकास् धातुरूपाणि - चकासृँ दीप्तौ - अदादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चकास्ति
चकास्तः
चकासति
मध्यम
चकास्सि
चकास्थः
चकास्थ
उत्तम
चकास्मि
चकास्वः
चकास्मः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चकासाञ्चकार / चकासांचकार / चकासाम्बभूव / चकासांबभूव / चकासामास
चकासाञ्चक्रतुः / चकासांचक्रतुः / चकासाम्बभूवतुः / चकासांबभूवतुः / चकासामासतुः
चकासाञ्चक्रुः / चकासांचक्रुः / चकासाम्बभूवुः / चकासांबभूवुः / चकासामासुः
मध्यम
चकासाञ्चकर्थ / चकासांचकर्थ / चकासाम्बभूविथ / चकासांबभूविथ / चकासामासिथ
चकासाञ्चक्रथुः / चकासांचक्रथुः / चकासाम्बभूवथुः / चकासांबभूवथुः / चकासामासथुः
चकासाञ्चक्र / चकासांचक्र / चकासाम्बभूव / चकासांबभूव / चकासामास
उत्तम
चकासाञ्चकर / चकासांचकर / चकासाञ्चकार / चकासांचकार / चकासाम्बभूव / चकासांबभूव / चकासामास
चकासाञ्चकृव / चकासांचकृव / चकासाम्बभूविव / चकासांबभूविव / चकासामासिव
चकासाञ्चकृम / चकासांचकृम / चकासाम्बभूविम / चकासांबभूविम / चकासामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चकासिता
चकासितारौ
चकासितारः
मध्यम
चकासितासि
चकासितास्थः
चकासितास्थ
उत्तम
चकासितास्मि
चकासितास्वः
चकासितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चकासिष्यति
चकासिष्यतः
चकासिष्यन्ति
मध्यम
चकासिष्यसि
चकासिष्यथः
चकासिष्यथ
उत्तम
चकासिष्यामि
चकासिष्यावः
चकासिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चकास्तात् / चकास्ताद् / चकास्तु
चकास्ताम्
चकासतु
मध्यम
चकास्तात् / चकास्ताद् / चकाधि
चकास्तम्
चकास्त
उत्तम
चकासानि
चकासाव
चकासाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचकात् / अचकाद्
अचकास्ताम्
अचकासुः
मध्यम
अचकाः / अचकात् / अचकाद्
अचकास्तम्
अचकास्त
उत्तम
अचकासम्
अचकास्व
अचकास्म
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चकास्यात् / चकास्याद्
चकास्याताम्
चकास्युः
मध्यम
चकास्याः
चकास्यातम्
चकास्यात
उत्तम
चकास्याम्
चकास्याव
चकास्याम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चकास्यात् / चकास्याद्
चकास्यास्ताम्
चकास्यासुः
मध्यम
चकास्याः
चकास्यास्तम्
चकास्यास्त
उत्तम
चकास्यासम्
चकास्यास्व
चकास्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचकासीत् / अचकासीद्
अचकासिष्टाम्
अचकासिषुः
मध्यम
अचकासीः
अचकासिष्टम्
अचकासिष्ट
उत्तम
अचकासिषम्
अचकासिष्व
अचकासिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचकासिष्यत् / अचकासिष्यद्
अचकासिष्यताम्
अचकासिष्यन्
मध्यम
अचकासिष्यः
अचकासिष्यतम्
अचकासिष्यत
उत्तम
अचकासिष्यम्
अचकासिष्याव
अचकासिष्याम