ङोतव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ङोतव्या
ङोतव्ये
ङोतव्याः
सम्बोधन
ङोतव्ये
ङोतव्ये
ङोतव्याः
द्वितीया
ङोतव्याम्
ङोतव्ये
ङोतव्याः
तृतीया
ङोतव्यया
ङोतव्याभ्याम्
ङोतव्याभिः
चतुर्थी
ङोतव्यायै
ङोतव्याभ्याम्
ङोतव्याभ्यः
पञ्चमी
ङोतव्यायाः
ङोतव्याभ्याम्
ङोतव्याभ्यः
षष्ठी
ङोतव्यायाः
ङोतव्ययोः
ङोतव्यानाम्
सप्तमी
ङोतव्यायाम्
ङोतव्ययोः
ङोतव्यासु
 
एक
द्वि
बहु
प्रथमा
ङोतव्या
ङोतव्ये
ङोतव्याः
सम्बोधन
ङोतव्ये
ङोतव्ये
ङोतव्याः
द्वितीया
ङोतव्याम्
ङोतव्ये
ङोतव्याः
तृतीया
ङोतव्यया
ङोतव्याभ्याम्
ङोतव्याभिः
चतुर्थी
ङोतव्यायै
ङोतव्याभ्याम्
ङोतव्याभ्यः
पञ्चमी
ङोतव्यायाः
ङोतव्याभ्याम्
ङोतव्याभ्यः
षष्ठी
ङोतव्यायाः
ङोतव्ययोः
ङोतव्यानाम्
सप्तमी
ङोतव्यायाम्
ङोतव्ययोः
ङोतव्यासु


अन्याः