ङवमान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ङवमानम्
ङवमाने
ङवमानानि
सम्बोधन
ङवमान
ङवमाने
ङवमानानि
द्वितीया
ङवमानम्
ङवमाने
ङवमानानि
तृतीया
ङवमानेन
ङवमानाभ्याम्
ङवमानैः
चतुर्थी
ङवमानाय
ङवमानाभ्याम्
ङवमानेभ्यः
पञ्चमी
ङवमानात् / ङवमानाद्
ङवमानाभ्याम्
ङवमानेभ्यः
षष्ठी
ङवमानस्य
ङवमानयोः
ङवमानानाम्
सप्तमी
ङवमाने
ङवमानयोः
ङवमानेषु
 
एक
द्वि
बहु
प्रथमा
ङवमानम्
ङवमाने
ङवमानानि
सम्बोधन
ङवमान
ङवमाने
ङवमानानि
द्वितीया
ङवमानम्
ङवमाने
ङवमानानि
तृतीया
ङवमानेन
ङवमानाभ्याम्
ङवमानैः
चतुर्थी
ङवमानाय
ङवमानाभ्याम्
ङवमानेभ्यः
पञ्चमी
ङवमानात् / ङवमानाद्
ङवमानाभ्याम्
ङवमानेभ्यः
षष्ठी
ङवमानस्य
ङवमानयोः
ङवमानानाम्
सप्तमी
ङवमाने
ङवमानयोः
ङवमानेषु


अन्याः