घ्रातव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घ्रातव्या
घ्रातव्ये
घ्रातव्याः
सम्बोधन
घ्रातव्ये
घ्रातव्ये
घ्रातव्याः
द्वितीया
घ्रातव्याम्
घ्रातव्ये
घ्रातव्याः
तृतीया
घ्रातव्यया
घ्रातव्याभ्याम्
घ्रातव्याभिः
चतुर्थी
घ्रातव्यायै
घ्रातव्याभ्याम्
घ्रातव्याभ्यः
पञ्चमी
घ्रातव्यायाः
घ्रातव्याभ्याम्
घ्रातव्याभ्यः
षष्ठी
घ्रातव्यायाः
घ्रातव्ययोः
घ्रातव्यानाम्
सप्तमी
घ्रातव्यायाम्
घ्रातव्ययोः
घ्रातव्यासु
 
एक
द्वि
बहु
प्रथमा
घ्रातव्या
घ्रातव्ये
घ्रातव्याः
सम्बोधन
घ्रातव्ये
घ्रातव्ये
घ्रातव्याः
द्वितीया
घ्रातव्याम्
घ्रातव्ये
घ्रातव्याः
तृतीया
घ्रातव्यया
घ्रातव्याभ्याम्
घ्रातव्याभिः
चतुर्थी
घ्रातव्यायै
घ्रातव्याभ्याम्
घ्रातव्याभ्यः
पञ्चमी
घ्रातव्यायाः
घ्रातव्याभ्याम्
घ्रातव्याभ्यः
षष्ठी
घ्रातव्यायाः
घ्रातव्ययोः
घ्रातव्यानाम्
सप्तमी
घ्रातव्यायाम्
घ्रातव्ययोः
घ्रातव्यासु


अन्याः