घोषयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घोषयितव्या
घोषयितव्ये
घोषयितव्याः
सम्बोधन
घोषयितव्ये
घोषयितव्ये
घोषयितव्याः
द्वितीया
घोषयितव्याम्
घोषयितव्ये
घोषयितव्याः
तृतीया
घोषयितव्यया
घोषयितव्याभ्याम्
घोषयितव्याभिः
चतुर्थी
घोषयितव्यायै
घोषयितव्याभ्याम्
घोषयितव्याभ्यः
पञ्चमी
घोषयितव्यायाः
घोषयितव्याभ्याम्
घोषयितव्याभ्यः
षष्ठी
घोषयितव्यायाः
घोषयितव्ययोः
घोषयितव्यानाम्
सप्तमी
घोषयितव्यायाम्
घोषयितव्ययोः
घोषयितव्यासु
 
एक
द्वि
बहु
प्रथमा
घोषयितव्या
घोषयितव्ये
घोषयितव्याः
सम्बोधन
घोषयितव्ये
घोषयितव्ये
घोषयितव्याः
द्वितीया
घोषयितव्याम्
घोषयितव्ये
घोषयितव्याः
तृतीया
घोषयितव्यया
घोषयितव्याभ्याम्
घोषयितव्याभिः
चतुर्थी
घोषयितव्यायै
घोषयितव्याभ्याम्
घोषयितव्याभ्यः
पञ्चमी
घोषयितव्यायाः
घोषयितव्याभ्याम्
घोषयितव्याभ्यः
षष्ठी
घोषयितव्यायाः
घोषयितव्ययोः
घोषयितव्यानाम्
सप्तमी
घोषयितव्यायाम्
घोषयितव्ययोः
घोषयितव्यासु


अन्याः