घृष् धातुरूपाणि - घृषुँ सङ्घर्षे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
घृष्यते
घृष्येते
घृष्यन्ते
मध्यम
घृष्यसे
घृष्येथे
घृष्यध्वे
उत्तम
घृष्ये
घृष्यावहे
घृष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जघृषे
जघृषाते
जघृषिरे
मध्यम
जघृषिषे
जघृषाथे
जघृषिध्वे
उत्तम
जघृषे
जघृषिवहे
जघृषिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
घर्षिता
घर्षितारौ
घर्षितारः
मध्यम
घर्षितासे
घर्षितासाथे
घर्षिताध्वे
उत्तम
घर्षिताहे
घर्षितास्वहे
घर्षितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
घर्षिष्यते
घर्षिष्येते
घर्षिष्यन्ते
मध्यम
घर्षिष्यसे
घर्षिष्येथे
घर्षिष्यध्वे
उत्तम
घर्षिष्ये
घर्षिष्यावहे
घर्षिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
घृष्यताम्
घृष्येताम्
घृष्यन्ताम्
मध्यम
घृष्यस्व
घृष्येथाम्
घृष्यध्वम्
उत्तम
घृष्यै
घृष्यावहै
घृष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अघृष्यत
अघृष्येताम्
अघृष्यन्त
मध्यम
अघृष्यथाः
अघृष्येथाम्
अघृष्यध्वम्
उत्तम
अघृष्ये
अघृष्यावहि
अघृष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
घृष्येत
घृष्येयाताम्
घृष्येरन्
मध्यम
घृष्येथाः
घृष्येयाथाम्
घृष्येध्वम्
उत्तम
घृष्येय
घृष्येवहि
घृष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
घर्षिषीष्ट
घर्षिषीयास्ताम्
घर्षिषीरन्
मध्यम
घर्षिषीष्ठाः
घर्षिषीयास्थाम्
घर्षिषीध्वम्
उत्तम
घर्षिषीय
घर्षिषीवहि
घर्षिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अघर्षि
अघर्षिषाताम्
अघर्षिषत
मध्यम
अघर्षिष्ठाः
अघर्षिषाथाम्
अघर्षिढ्वम्
उत्तम
अघर्षिषि
अघर्षिष्वहि
अघर्षिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अघर्षिष्यत
अघर्षिष्येताम्
अघर्षिष्यन्त
मध्यम
अघर्षिष्यथाः
अघर्षिष्येथाम्
अघर्षिष्यध्वम्
उत्तम
अघर्षिष्ये
अघर्षिष्यावहि
अघर्षिष्यामहि