घृष् धातुरूपाणि

घृषुँ सङ्घर्षे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
घर्षति
घर्षतः
घर्षन्ति
मध्यम
घर्षसि
घर्षथः
घर्षथ
उत्तम
घर्षामि
घर्षावः
घर्षामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जघर्ष
जघृषतुः
जघृषुः
मध्यम
जघर्षिथ
जघृषथुः
जघृष
उत्तम
जघर्ष
जघृषिव
जघृषिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
घर्षिता
घर्षितारौ
घर्षितारः
मध्यम
घर्षितासि
घर्षितास्थः
घर्षितास्थ
उत्तम
घर्षितास्मि
घर्षितास्वः
घर्षितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
घर्षिष्यति
घर्षिष्यतः
घर्षिष्यन्ति
मध्यम
घर्षिष्यसि
घर्षिष्यथः
घर्षिष्यथ
उत्तम
घर्षिष्यामि
घर्षिष्यावः
घर्षिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
घर्षतात् / घर्षताद् / घर्षतु
घर्षताम्
घर्षन्तु
मध्यम
घर्षतात् / घर्षताद् / घर्ष
घर्षतम्
घर्षत
उत्तम
घर्षाणि
घर्षाव
घर्षाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अघर्षत् / अघर्षद्
अघर्षताम्
अघर्षन्
मध्यम
अघर्षः
अघर्षतम्
अघर्षत
उत्तम
अघर्षम्
अघर्षाव
अघर्षाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
घर्षेत् / घर्षेद्
घर्षेताम्
घर्षेयुः
मध्यम
घर्षेः
घर्षेतम्
घर्षेत
उत्तम
घर्षेयम्
घर्षेव
घर्षेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
घृष्यात् / घृष्याद्
घृष्यास्ताम्
घृष्यासुः
मध्यम
घृष्याः
घृष्यास्तम्
घृष्यास्त
उत्तम
घृष्यासम्
घृष्यास्व
घृष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अघर्षीत् / अघर्षीद्
अघर्षिष्टाम्
अघर्षिषुः
मध्यम
अघर्षीः
अघर्षिष्टम्
अघर्षिष्ट
उत्तम
अघर्षिषम्
अघर्षिष्व
अघर्षिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अघर्षिष्यत् / अघर्षिष्यद्
अघर्षिष्यताम्
अघर्षिष्यन्
मध्यम
अघर्षिष्यः
अघर्षिष्यतम्
अघर्षिष्यत
उत्तम
अघर्षिष्यम्
अघर्षिष्याव
अघर्षिष्याम