घुट् धातुरूपाणि - घुटँ परिवर्तने - भ्वादिः - कर्तरि प्रयोगः


 
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
घोटते
घोटेते
घोटन्ते
मध्यम
घोटसे
घोटेथे
घोटध्वे
उत्तम
घोटे
घोटावहे
घोटामहे
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जुघुटे
जुघुटाते
जुघुटिरे
मध्यम
जुघुटिषे
जुघुटाथे
जुघुटिध्वे
उत्तम
जुघुटे
जुघुटिवहे
जुघुटिमहे
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
घोटिता
घोटितारौ
घोटितारः
मध्यम
घोटितासे
घोटितासाथे
घोटिताध्वे
उत्तम
घोटिताहे
घोटितास्वहे
घोटितास्महे
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
घोटिष्यते
घोटिष्येते
घोटिष्यन्ते
मध्यम
घोटिष्यसे
घोटिष्येथे
घोटिष्यध्वे
उत्तम
घोटिष्ये
घोटिष्यावहे
घोटिष्यामहे
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
घोटताम्
घोटेताम्
घोटन्ताम्
मध्यम
घोटस्व
घोटेथाम्
घोटध्वम्
उत्तम
घोटै
घोटावहै
घोटामहै
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अघोटत
अघोटेताम्
अघोटन्त
मध्यम
अघोटथाः
अघोटेथाम्
अघोटध्वम्
उत्तम
अघोटे
अघोटावहि
अघोटामहि
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
घोटेत
घोटेयाताम्
घोटेरन्
मध्यम
घोटेथाः
घोटेयाथाम्
घोटेध्वम्
उत्तम
घोटेय
घोटेवहि
घोटेमहि
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
घोटिषीष्ट
घोटिषीयास्ताम्
घोटिषीरन्
मध्यम
घोटिषीष्ठाः
घोटिषीयास्थाम्
घोटिषीध्वम्
उत्तम
घोटिषीय
घोटिषीवहि
घोटिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अघुटत् / अघुटद्
अघुटताम्
अघुटन्
मध्यम
अघुटः
अघुटतम्
अघुटत
उत्तम
अघुटम्
अघुटाव
अघुटाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अघोटिष्ट
अघोटिषाताम्
अघोटिषत
मध्यम
अघोटिष्ठाः
अघोटिषाथाम्
अघोटिढ्वम्
उत्तम
अघोटिषि
अघोटिष्वहि
अघोटिष्महि
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अघोटिष्यत
अघोटिष्येताम्
अघोटिष्यन्त
मध्यम
अघोटिष्यथाः
अघोटिष्येथाम्
अघोटिष्यध्वम्
उत्तम
अघोटिष्ये
अघोटिष्यावहि
अघोटिष्यामहि