घारणीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घारणीया
घारणीये
घारणीयाः
सम्बोधन
घारणीये
घारणीये
घारणीयाः
द्वितीया
घारणीयाम्
घारणीये
घारणीयाः
तृतीया
घारणीयया
घारणीयाभ्याम्
घारणीयाभिः
चतुर्थी
घारणीयायै
घारणीयाभ्याम्
घारणीयाभ्यः
पञ्चमी
घारणीयायाः
घारणीयाभ्याम्
घारणीयाभ्यः
षष्ठी
घारणीयायाः
घारणीययोः
घारणीयानाम्
सप्तमी
घारणीयायाम्
घारणीययोः
घारणीयासु
 
एक
द्वि
बहु
प्रथमा
घारणीया
घारणीये
घारणीयाः
सम्बोधन
घारणीये
घारणीये
घारणीयाः
द्वितीया
घारणीयाम्
घारणीये
घारणीयाः
तृतीया
घारणीयया
घारणीयाभ्याम्
घारणीयाभिः
चतुर्थी
घारणीयायै
घारणीयाभ्याम्
घारणीयाभ्यः
पञ्चमी
घारणीयायाः
घारणीयाभ्याम्
घारणीयाभ्यः
षष्ठी
घारणीयायाः
घारणीययोः
घारणीयानाम्
सप्तमी
घारणीयायाम्
घारणीययोः
घारणीयासु


अन्याः