घष् धातुरूपाणि - घषँ कान्तिकरणे इति केचित् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
घष्यते
घष्येते
घष्यन्ते
मध्यम
घष्यसे
घष्येथे
घष्यध्वे
उत्तम
घष्ये
घष्यावहे
घष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जघषे
जघषाते
जघषिरे
मध्यम
जघषिषे
जघषाथे
जघषिध्वे
उत्तम
जघषे
जघषिवहे
जघषिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
घषिता
घषितारौ
घषितारः
मध्यम
घषितासे
घषितासाथे
घषिताध्वे
उत्तम
घषिताहे
घषितास्वहे
घषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
घषिष्यते
घषिष्येते
घषिष्यन्ते
मध्यम
घषिष्यसे
घषिष्येथे
घषिष्यध्वे
उत्तम
घषिष्ये
घषिष्यावहे
घषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
घष्यताम्
घष्येताम्
घष्यन्ताम्
मध्यम
घष्यस्व
घष्येथाम्
घष्यध्वम्
उत्तम
घष्यै
घष्यावहै
घष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अघष्यत
अघष्येताम्
अघष्यन्त
मध्यम
अघष्यथाः
अघष्येथाम्
अघष्यध्वम्
उत्तम
अघष्ये
अघष्यावहि
अघष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
घष्येत
घष्येयाताम्
घष्येरन्
मध्यम
घष्येथाः
घष्येयाथाम्
घष्येध्वम्
उत्तम
घष्येय
घष्येवहि
घष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
घषिषीष्ट
घषिषीयास्ताम्
घषिषीरन्
मध्यम
घषिषीष्ठाः
घषिषीयास्थाम्
घषिषीध्वम्
उत्तम
घषिषीय
घषिषीवहि
घषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अघाषि
अघषिषाताम्
अघषिषत
मध्यम
अघषिष्ठाः
अघषिषाथाम्
अघषिढ्वम्
उत्तम
अघषिषि
अघषिष्वहि
अघषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अघषिष्यत
अघषिष्येताम्
अघषिष्यन्त
मध्यम
अघषिष्यथाः
अघषिष्येथाम्
अघषिष्यध्वम्
उत्तम
अघषिष्ये
अघषिष्यावहि
अघषिष्यामहि