घष् धातुरूपाणि - घषँ कान्तिकरणे इति केचित् - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
घषते
घषेते
घषन्ते
मध्यम
घषसे
घषेथे
घषध्वे
उत्तम
घषे
घषावहे
घषामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जघषे
जघषाते
जघषिरे
मध्यम
जघषिषे
जघषाथे
जघषिध्वे
उत्तम
जघषे
जघषिवहे
जघषिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
घषिता
घषितारौ
घषितारः
मध्यम
घषितासे
घषितासाथे
घषिताध्वे
उत्तम
घषिताहे
घषितास्वहे
घषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
घषिष्यते
घषिष्येते
घषिष्यन्ते
मध्यम
घषिष्यसे
घषिष्येथे
घषिष्यध्वे
उत्तम
घषिष्ये
घषिष्यावहे
घषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
घषताम्
घषेताम्
घषन्ताम्
मध्यम
घषस्व
घषेथाम्
घषध्वम्
उत्तम
घषै
घषावहै
घषामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अघषत
अघषेताम्
अघषन्त
मध्यम
अघषथाः
अघषेथाम्
अघषध्वम्
उत्तम
अघषे
अघषावहि
अघषामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
घषेत
घषेयाताम्
घषेरन्
मध्यम
घषेथाः
घषेयाथाम्
घषेध्वम्
उत्तम
घषेय
घषेवहि
घषेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
घषिषीष्ट
घषिषीयास्ताम्
घषिषीरन्
मध्यम
घषिषीष्ठाः
घषिषीयास्थाम्
घषिषीध्वम्
उत्तम
घषिषीय
घषिषीवहि
घषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अघषिष्ट
अघषिषाताम्
अघषिषत
मध्यम
अघषिष्ठाः
अघषिषाथाम्
अघषिढ्वम्
उत्तम
अघषिषि
अघषिष्वहि
अघषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अघषिष्यत
अघषिष्येताम्
अघषिष्यन्त
मध्यम
अघषिष्यथाः
अघषिष्येथाम्
अघषिष्यध्वम्
उत्तम
अघषिष्ये
अघषिष्यावहि
अघषिष्यामहि