घर्षणीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घर्षणीयम्
घर्षणीये
घर्षणीयानि
सम्बोधन
घर्षणीय
घर्षणीये
घर्षणीयानि
द्वितीया
घर्षणीयम्
घर्षणीये
घर्षणीयानि
तृतीया
घर्षणीयेन
घर्षणीयाभ्याम्
घर्षणीयैः
चतुर्थी
घर्षणीयाय
घर्षणीयाभ्याम्
घर्षणीयेभ्यः
पञ्चमी
घर्षणीयात् / घर्षणीयाद्
घर्षणीयाभ्याम्
घर्षणीयेभ्यः
षष्ठी
घर्षणीयस्य
घर्षणीययोः
घर्षणीयानाम्
सप्तमी
घर्षणीये
घर्षणीययोः
घर्षणीयेषु
 
एक
द्वि
बहु
प्रथमा
घर्षणीयम्
घर्षणीये
घर्षणीयानि
सम्बोधन
घर्षणीय
घर्षणीये
घर्षणीयानि
द्वितीया
घर्षणीयम्
घर्षणीये
घर्षणीयानि
तृतीया
घर्षणीयेन
घर्षणीयाभ्याम्
घर्षणीयैः
चतुर्थी
घर्षणीयाय
घर्षणीयाभ्याम्
घर्षणीयेभ्यः
पञ्चमी
घर्षणीयात् / घर्षणीयाद्
घर्षणीयाभ्याम्
घर्षणीयेभ्यः
षष्ठी
घर्षणीयस्य
घर्षणीययोः
घर्षणीयानाम्
सप्तमी
घर्षणीये
घर्षणीययोः
घर्षणीयेषु


अन्याः